अथर्ववेद (कांड 15) अथर्ववेद: 15.16.5 | सूक्त: 16 तस्य॒व्रात्य॑स्य।योऽस्य॑ पञ्च॒मोऽपा॒नः सा दी॒क्षा ॥ (५)इस का पांचवां अपान दीक्षा है. (५) The fifth of this is Apan Diksha. (5)