अथर्ववेद (कांड 15) अथर्ववेद: 15.18.2 | सूक्त: 18 यद॑स्य॒दक्षि॑ण॒मक्ष्य॒सौ स आ॑दि॒त्यो यद॑स्य स॒व्यमक्ष्य॒सौ स च॒न्द्रमाः॑ ॥ (२) इस का वाम चक्षु चंद्रमा है. (२) Its left eye is the moon. (2)